No edit permissions for Čeština

SLOKA 25

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

tataḥ—tehdy; te—oni; ṛṣayaḥ—mudrci; kṣattaḥ—ó Viduro; kṛta-dārāḥ—takto oženěni; nimantrya—rozloučili se; tam—s Kardamou; prātiṣṭhan—odešli; nandim—radost; āpannāḥ—získali; svam svam—každý do své; āśrama-maṇḍalam—poustevny.

Poté, co byli mudrci oženěni, rozloučili se s Kardamou a odešli plni radosti do svých pousteven, ó Viduro.

« Previous Next »