No edit permissions for Español

Text 25

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam


tataḥ—entonces; te—ellos; ṛṣayaḥ—los sabios; kṣattaḥ—¡oh, Vidura!; kṛta-dārāḥ—una vez casados; nimantrya—despidiéndose de; tam—Kardama; prātiṣṭhan—partieron; nandim—alegría; āpannāḥ—obtenida; svam svam—cada uno a su propia; āśrama-maṇḍalam—ermita.


Una vez casados, los sabios se despidieron de Kardama y partieron, llenos de alegría, cada uno hacia su propia ermita, ¡oh, Vidura!

« Previous Next »