No edit permissions for English

Text 25

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

tataḥ — then; te — they; ṛṣayaḥ — the sages; kṣattaḥ — O Vidura; kṛta-dārāḥ — thus married; nimantrya — taking leave of; tam — Kardama; prātiṣṭhan — they departed; nandim — joy; āpannāḥ — obtained; svam svam — each to his own; āśrama-maṇḍalam — hermitage.

Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.

« Previous Next »