No edit permissions for Čeština

SLOKA 16

evaṁ sañcintya bhagavān
sva-rājye sthāpya dharmajam
nandayām āsa suhṛdaḥ
sādhūnāṁ vartma darśayan

evam—takto; sañcintya—v duchu uvažující; bhagavān—Osobnost Božství; sva-rājye—v jeho vlastním království; sthāpya—dosadil; dharmajam—Mahārāje Yudhiṣṭhira; nandayām āsa—s radostí; suhṛdaḥ—přátelé; sādhūnām—světců; vartma—cesta; darśayan—naznačením.

Takto uvažuje, dosadil Pán Śrī Kṛṣṇa Mahārāje Yudhiṣṭhira na místo vládce nad celým světem, aby všem ukázal ideál zbožné vlády.

« Previous Next »