No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī řekl; evam—takto; bruvāṇam—hovořícímu; maitreyam—k mudrci Maitreyovi; dvaipāyana-sutaḥ—syn Dvaipāyany; budhaḥ—učený; prīṇayan—příjemně; iva—takto; bhāratyā—jako žádost; viduraḥ—Vidura; pratyabhāṣata—vyjádřil.

Śrī Śukadeva Gosvāmī řekl: Ó králi, když velký mudrc Maitreya takto hovořil, Vidura, učený syn Dvaipāyany Vyāsy, vyjádřil příjemně svoji žádost touto otázkou.

« Previous Next »