No edit permissions for English

Text 1

śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; bruvāṇam — speaking; maitreyam — unto the sage Maitreya; dvaipāyana-sutaḥ — the son of Dvaipāyana; budhaḥ — learned; prīṇayan — in a pleasing manner; iva — as it was; bhāratyā — in the manner of a request; viduraḥ — Vidura; pratyabhāṣata — expressed.

Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.

« Previous Next »