No edit permissions for Čeština

SLOKA 44

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca

āyatim—Āyati; niyatim—Niyati; ca eva—také; sute—dcery; meruḥ—mudrc Meru; tayoḥ—těmto dvěma; adāt—dal za manželky; tābhyām — z nich; tayoḥ—oba; abhavatām—zjevili se; mṛkaṇḍaḥ—Mṛkaṇḍa; prāṇaḥ—Prāṇa; eva—jistě; ca—a.

Mudrc Meru měl dvě dcery, Āyati a Niyati, které věnoval Dhātovi a Vidhātovi. Āyati a Niyati porodily dva syny, Mṛkaṇḍu a Prāṇu.

« Previous Next »