No edit permissions for Hebrew

Text 44

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca

āyatim — Āyati; niyatim — Niyati; ca eva — also; sute — daughters; meruḥ — the sage Meru; tayoḥ — unto those two; adāt — gave in marriage; tābhyām — out of them; tayoḥ — both of them; abhavatām — appeared; mṛkaṇḍaḥ — Mṛkaṇḍa; prāṇaḥ — Prāṇa; eva — certainly; ca — and.

The sage Meru had two daughters, named Āyati and Niyati, whom he gave in charity to Dhātā and Vidhātā. Āyati and Niyati gave birth to two sons, Mṛkaṇḍa and Prāṇa.

« Previous Next »