No edit permissions for Čeština

SLOKA 43

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

bhṛguḥ—velký mudrc Bhṛgu; khyātyām—se svou manželkou Khyāti; mahā-bhāgaḥ—velmi šťastný; patnyām—manželce; putrān—syny; ajījanat—zplodil; dhātāram—Dhātā; ca—také; vidhātāram—Vidhātā; śriyam—dceru jménem Śrī; ca bhagavat-parām—a velká oddaná Pána.

Mudrc Bhṛgu byl velice šťastný. Se svou manželkou jménem Khyāti zplodil dva syny, Dhātu a Vidhātu, a dceru jménem Śrī, která byla velice oddána Nejvyšší Osobnosti Božství.

« Previous Next »