No edit permissions for Čeština

SLOKA 16

bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.

bhārate—v Bhārata-varṣe; api—také; asmin—na tomto; varṣe—území; sarit—řeky; śailāḥ—hory; santi—jsou; bahavaḥ—mnohé; malayaḥ—Malaya; maṅgala-prasthaḥ—Maṅgala-prastha; mainākaḥ—Maināka; tri-kūṭaḥ—Trikūṭa; ṛṣabhaḥ—Ṛṣabha; kūṭakaḥ—Kūṭaka; kollakaḥ—Kollaka; sahyaḥ—Sahya; devagiriḥ—Devagiri; ṛṣya-mūkaḥ—Ṛṣyamūka; śrī-śailaḥ—Śrī-śaila; veṅkaṭaḥ—Veṅkaṭa; mahendraḥ—Mahendra; vāri-dhāraḥ—Vāridhāra; vindhyaḥ—Vindhya; śuktimān—Śuktimān; ṛkṣa-giriḥ—Ṛkṣagiri; pāriyātraḥ—Pāriyātra; droṇaḥ—Droṇa; citra-kūṭaḥ—Citrakūṭa; govardhanaḥ—Govardhan; raivatakaḥ—Raivataka; kakubhaḥ—Kakubha; nīlaḥ—Nīla; gokāmukhaḥ—Gokāmukha; indrakīlaḥ — Indrakīla; kāma-giriḥ—Kāmagiri; iti—takto; ca—a; anye—další; ca — také; śata-sahasraśaḥ—mnoho set a tisíc; śailāḥ—hor; teṣām—jejich; nitamba-prabhavāḥ—pramenící na svazích; nadāḥ—velké řeky; nadyaḥ—malé řeky; ca—a; santi—jsou; asaṅkhyātāḥ—nesčetné.

Na území zvaném Bhārata-varṣa je stejně jako v Ilāvṛta-varṣe mnoho hor a řek. Jména některých hor jsou: Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhan, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla a Kāmagiri. Kromě nich je tam ještě mnoho dalších hor, z jejichž svahů stéká mnoho velkých i malých řek.

« Previous Next »