No edit permissions for Čeština

SLOKA 15-16

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ

ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale

gālavaḥ—Gālava; dīptimān—Dīptimān; rāmaḥ—Paraśurāma; droṇa- putraḥ—Aśvatthāmā, syn Droṇācāryi; kṛpaḥ—Kṛpācārya; tathā—rovněž; ṛṣyaśṛṅgaḥ—Ṛṣyaśṛṅga; pitā asmākam—náš otec; bhagavān—inkarnace Boha; bādarāyaṇaḥ—Vyāsadeva; ime—ti všichni; sapta-ṛṣayaḥ — sedmi mudrci; tatra—v průběhu osmé manvantary; bhaviṣyanti—stanou se; sva-yogataḥ—díky své službě Pánu; idānīm—v současné době; āsate — všichni se zdržují; rājan—ó králi; sve sve—ve svých; āśrama-maṇḍale — různých poustevnách.

Ó králi, během osmé manvantary budou sedmi mudrci tyto významné osobnosti jako: Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga a náš otec Vyāsadeva, inkarnace Nārāyaṇa. Prozatím se všichni zdržují ve svých āśramech.

« Previous Next »