No edit permissions for Español

Texts 15-16

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ

ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale


gālavaḥ—Gālava; dīptimān—Dīptimān; rāmaḥ—Paraśurāma; droṇa-putraḥ—el hijo de Droṇācārya, Aśvatthāmā; kṛpaḥ—Kṛpācārya; tathā—así como;ṛṣyaśṛṅgaḥ—Ṛṣyaśṛṅga; pitā asmākam—nuestro padre; bhagavān—la encarnación de Dios; bādarāyaṇaḥ—Vyāsadeva; ime—todos ellos; sapta-ṛṣayaḥ—los siete sabios; tatra—en el octavo manvantarabhaviṣyanti—serán; sva-yogataḥ—como resultado de su servicio al Señor; idānīm—en la actualidad; āsate—todos viven; rājan—¡oh, rey!; sve sve—en sus propias; āśrama-maṇḍale—ermitas.


¡Oh, rey!, durante el octavo manvantara, los siete sabios serán las grandes personalidades Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga y mi padre, Vyāsadeva, la encarnación de Nārāyaṇa. En la actualidad, todos ellos residen en sus respectivos āśramas.

« Previous Next »