No edit permissions for Čeština

SLOKA 2-3

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate

tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa

ikṣvākuḥ—Ikṣvāku; nabhagaḥ—Nabhaga; ca—rovněž; eva—vskutku; dhṛṣṭaḥ—Dhṛṣṭa; śaryātiḥ—Śaryāti; eva—jistě; ca—také; nariṣyantaḥ — Nariṣyanta; atha—jakož i; nābhāgaḥ—Nābhāga; saptamaḥ—sedmý; diṣṭaḥ—Diṣṭa; ucyate—je takto oslavován; tarūṣaḥ ca—a Tarūṣa; pṛṣadhraḥ ca—a Pṛṣadhra; daśamaḥ—desátý; vasumān—Vasumān; smṛtaḥ — známý; manoḥ—Manua; vaivasvatasya—Vaivasvaty; ete—všichni tito; daśa-putrāḥ—deset synů; parantapa—ó králi.

Ó králi Parīkṣite, k deseti synům Manua se řadí Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta a Nābhāga. Sedmý syn je známý jako Diṣṭa. Potom přichází na řadu Tarūṣa a Pṛṣadhra a desátý syn se jmenuje Vasumān.

« Previous Next »