No edit permissions for Español

Texts 2-3

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate

tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa


ikṣvākuḥ—Ikṣvāku; nabhagaḥ—Nabhaga; ca—también; eva—en verdad; dhṛṣṭaḥ—Dhṛṣṭa; śaryātiḥ—Śaryāti; eva—ciertamente; ca—también; nariṣyantaḥ—Nariṣyanta; atha—así como; nābhāgaḥ—Nābhāga; saptamaḥ—el séptimo; diṣṭaḥ—Diṣṭa; ucyate—así llamado; tarūṣaḥ ca—y Tarūṣa; pṛṣadhraḥ ca—y Pṛṣadhra; daśamaḥ—el décimo;vasumān—Vasumān; smṛtaḥ—conocido; manoḥ—de Manu; vaivasvatasya—de Vaivasvata; ete—todos estos; daśa-putrāḥ—diez hijos; parantapa—¡oh, rey!


¡Oh, rey Parīkṣit!, entre los diez hijos de Manu están Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta y Nābhāga. El séptimo hijo se llamó Diṣṭa. Luego vienen Tarūṣa y Pṛṣadhra, y el décimo es Vasumān.

« Previous Next »