No edit permissions for Čeština

SLOKA 14

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

tasmāt—Sañjayovi; śākyaḥ—Śākya; atha—potom; śuddhodaḥ—Śuddhoda; lāṅgalaḥ—Lāṅgala; tat-sutaḥ—syn Śuddhody; smṛtaḥ—je dobře známý; tataḥ—jemu; prasenajit—Prasenajit; tasmāt—Prasenajitovi; kṣudrakaḥ—Kṣudraka; bhavitā—narodí se; tataḥ—potom.

Sañjayův syn bude Śākya, jemu se narodí Śuddhoda a jemu Lāṅgala. Lāṅgalovým synem bude Prasenajit a jeho synem se stane Kṣudraka.

« Previous Next »