No edit permissions for Português

VERSO 14

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

tasmāt — de Sañjaya; śākyaḥ — Śākya; atha — em seguida; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — o filho de Śuddhoda; smṛtaḥ — é famoso; tataḥ — dele; prasenajit — Prasenajit; tasmāt — de Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — nascerá; tataḥ — depois disso.

De Sañjaya, virá Śākya; de Śākya, virá Śuddhoda, e de Śuddhoda, virá Lāṅgala. De Lāṅgala, virá Prasenajit, e de Prasenajit, Kṣudraka.

« Previous Next »