No edit permissions for Čeština

SLOKA 13

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

bṛhadrājaḥ—Bṛhadrāja; tu—avšak; tasya api—Amitrajita; barhiḥ — Barhi; tasmāt—Barhimu; kṛtañjayaḥ—Kṛtañjaya; raṇañjayaḥ—Raṇañjaya; tasya—Kṛtañjayův; sutaḥ—syn; sañjayaḥ—Sañjaya; bhavitā—narodí se; tataḥ—Raṇañjayovi.

Amitrajit bude mít syna Bṛhadrāje, tomu se narodí Barhi a Barhimu Kṛtañjaya. Kṛtañjayův syn se bude jmenovat Raṇañjaya a jeho syn ponese jméno Sañjaya.

« Previous Next »