No edit permissions for Čeština

SLOKA 2-3

śrutāyor vasumān putraḥ
satyāyoś ca śrutañjayaḥ
rayasya suta ekaś ca
jayasya tanayo ’mitaḥ

bhīmas tu vijayasyātha
kāñcano hotrakas tataḥ
tasya jahnuḥ suto gaṅgāṁ
gaṇḍūṣī-kṛtya yo ’pibat

śrutāyoḥ—Śrutāyua; vasumān—Vasumān; putraḥ—syn; satyāyoḥ—Satyāyua; ca—také; śrutañjayaḥ—syn jménem Śrutañjaya; rayasya—Rayi; sutaḥ—syn; ekaḥ—jménem Eka; ca—a; jayasya—Jayi; tanayaḥ—syn; amitaḥ—jménem Amita; bhīmaḥ—jménem Bhīma; tu—jistě; vijayasya — Vijayi; atha—poté; kāñcanaḥ—Kāñcana, syn Bhīmy; hotrakaḥ—Hotraka, syn Kāñcany; tataḥ—potom; tasya—Hotraky; jahnuḥ—jménem Jahnu; sutaḥ—syn; gaṅgām—všechnu vodu Gangy; gaṇḍūṣī-kṛtya—jedním douškem; yaḥ—ten, který (Jahnu); apibat—vypil.

Śrutāyu měl syna Vasumāna, Satyāyu syna Śrutañjayu, Raya měl Eku, Jaya Amitu a Vijaya Bhīmu. Synem Bhīmy byl Kāñcana, jeho synem byl Hotraka a synem Hotraky byl Jahnu, který jedním douškem vypil všechnu vodu Gangy.

« Previous Next »