No edit permissions for Čeština

SLOKA 1

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ

śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī řekl; ailasya—Purūravy; ca—také; urvaśī-garbhāt—z lůna Urvaśī; ṣaṭ—šest; āsan—bylo; ātmajāḥ—synů; nṛpa—ó králi Parīkṣite; āyuḥ—Āyu; śrutāyuḥ—Śrutāyu; satyāyuḥ—Satyāyu; rayaḥ—Raya; atha—jakož i; vijayaḥ—Vijaya; jayaḥ—Jaya.

Śukadeva Gosvāmī pokračoval: Ó králi Parīkṣite, Purūravā zplodil v lůně Urvaśī šest synů. Jmenovali se Āyu, Śrutāyu, Satyāyu, Raya, Vijaya a Jaya.

« Previous Next »