No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī pravil; yatiḥ—Yati; yayātiḥ — Yayāti; saṁyātiḥ—Saṁyāti; āyatiḥ—Āyati; viyatiḥ—Viyati; kṛtiḥ—Kṛti; ṣaṭ—šest; ime—ti všichni; nahuṣasya—krále Nahuṣi; āsan—byli; indriyāṇi—smysly (kterých je šest); iva—jako; dehinaḥ—vtělené duše.

Śukadeva Gosvāmī pravil: Ó králi Parīkṣite, král Nahuṣa měl šest synů, tak jako má vtělená duše šest smyslů. Jmenovali se Yati, Yayāti, Saṁyāti, Āyati, Viyati a Kṛti.

« Previous Next »