No edit permissions for Português

VERSO 1

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; yatiḥ — Yati; yayā­tiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — seis; ime — todos eles; nahuṣasya — do rei Nahuṣa; āsan — eram; indriyāṇi — os (seis) sentidos; iva — como; dehinaḥ — de uma alma corporificada.

Śukadeva Gosvāmī disse: Ó rei Parīkṣit, assim como a alma corporificada tem seis sentidos, o rei Nahuṣa teve seis filhos, chamados Yati, Yayāti, Saṁyāti, Āyati, Viyati e Kṛti.

« Previous Next »