No edit permissions for Čeština

SLOKA 17

evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

evam-vidhaiḥ—těmito; su-paruṣaiḥ—bezcitnými slovy; kṣiptvā—poté, co se obořila; ācārya-sutām—na Śukrācāryovu dceru; satīm—Devayānī; śarmiṣṭhā—Śarmiṣṭhā; prākṣipat—svrhla (ji); kūpe—do studny; vāsaḥ — šaty; ca—a; ādāya—vzala; manyunā—ze zlosti.

Těmito bezcitnými slovy se Śarmiṣṭhā obořila na Devayānī, Śukrācāryovu dceru. Ze zlosti jí pak vzala šaty a svrhla ji do studny.

« Previous Next »