No edit permissions for Čeština

SLOKA 19

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

citrasenaḥ—syn jménem Citrasena; nariṣyantāt—Nariṣyanty, dalšího Manuova syna; ṛkṣaḥ—Ṛkṣa; tasya—Citraseny; sutaḥ—syn; abhavat — stal se; tasya—jeho (Ṛkṣi); mīḍhvān—Mīḍhvān; tataḥ—od něho (Mīḍhvāna); pūrṇaḥ—Pūrṇa; indrasenaḥ—Indrasena; tu—ale; tat-sutaḥ — jeho syn (Pūrṇy).

Nariṣyanta měl syna jménem Citrasena a jeho syn se jmenoval Ṛkṣa. Ṛkṣovi se narodil Mīḍhvān, Mīḍhvānovi Pūrṇa a Pūrṇovi Indrasena.

« Previous Next »