No edit permissions for Português

VERSO 19

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

citrasenaḥ — alguém chamado Citrasena; nariṣyantāt — de Nariṣyanta, outro filho de Manu; ṛkṣaḥ — Ṛkṣa; tasya — de Citrasena; sutaḥ — o filho; abhavat — tornou-se; tasya — dele (Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — dele (Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — mas; tat-sutaḥ — o filho dele (Pūrṇa).

De Nariṣyanta, proveio um filho chamado Citrasena, a partir de quem se gerou um filho chamado Ṛkṣa. De Ṛkṣa, veio Mīḍhvān; de Mīḍhvān, veio Purṇa, e de Pūrṇa, Indrasena.

« Previous Next »