No edit permissions for Korean

Text 19

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

citrasenaḥ — one named Citrasena; nariṣyantāt — from Nariṣyanta, another son of Manu; ṛkṣaḥ — Ṛkṣa; tasya — of Citrasena; sutaḥ — the son; abhavat — became; tasya — of him (Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — from him (Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — but; tat-sutaḥ — the son of him (Pūrṇa).

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.

« Previous Next »