No edit permissions for Čeština

SLOKA 10

tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt

tataḥ—jemu (Surathovi); vidūrathaḥ—syn jménem Vidūratha; tasmāt—jemu (Vidūrathovi); sārvabhaumaḥ—syn jménem Sārvabhauma; tataḥ—jemu (Sārvabhaumovi); abhavat—narodil se; jayasenaḥ—Jayasena; tat-tanayaḥ—syn Jayaseny; rādhikaḥ—Rādhika; ataḥ—a jemu (Rādhikovi); ayutāyuḥ—Ayutāyu; abhūt—narodil se.

Synem Surathy byl Vidūratha, jemuž se narodil Sārvabhauma. Sārvabhaumovým synem se stal Jayasena, synem Jayaseny Rādhika a synem Rādhiky Ayutāyu.

« Previous Next »