No edit permissions for Español

Text 10

tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt


tataḥ—de él (de Suratha); vidūrathaḥ—un hijo llamado Vidūratha; tasmāt—de él (de Vidūratha); sārvabhaumaḥ—un hijo llamado Sārvabhauma; tataḥ—de él (de Sārvabhauma); abhavat—nació; jayasenaḥ—Jayasena; tat-tanayaḥ—el hijo de Jayasena; rādhikaḥ—Rādhika; ataḥ—y de él (de Rādhika); ayutāyuḥ—Ayutāyu; abhūt—nació.


De Suratha nació Vidūratha, que fue padre de Sārvabhauma. De Sārvabhauma nació Jayasena; de Jayasena, Rādhika; y de Rādhika, Ayutāyu.

« Previous Next »