No edit permissions for Português

VERSO 10

tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt

tataḥ — dele (Suratha); vidūrathaḥ — um filho chamado Vidūratha: tasmāt — dele (Vidūratha); sārvabhaumaḥ — um filho chamado Sārva­bhauma; tataḥ — dele (Sārvabhauma); abhavat — nasceu; jayasenaḥ — Jayasena; tat-tanayaḥ — o filho de Jayasena; rādhikaḥ — Rādhika; ataḥ — e dele (Rādhika); ayutāyuḥ — Ayutāyu; abhūt — nasceu.

De Suratha, veio um filho chamado Vidūratha, de quem nasceu Sārvabhauma. De Sārvabhauma, veio Jayasena; de Jayasena, Rādhika, e de Rādhika, Ayutāyu.

« Previous Next »