No edit permissions for Čeština

SLOKA 30-31

sahadeva-suto rājañ
chrutakarmā tathāpare
yudhiṣṭhirāt tu pauravyāṁ
devako ’tha ghaṭotkacaḥ

bhīmasenād dhiḍimbāyāṁ
kālyāṁ sarvagatas tataḥ
sahadevāt suhotraṁ tu
vijayāsūta pārvatī

sahadeva-sutaḥ—syn Sahadevy; rājan—ó králi; śrutakarmā—Śrutakarmā; tathā—jakož i; apare—další; yudhiṣṭhirāt—Yudhiṣṭhirovi; tu — jistě; pauravyām—v lůně Pauravī; devakaḥ—syn jménem Devaka; atha — rovněž; ghaṭotkacaḥ—Ghaṭotkaca; bhīmasenāt—Bhīmasenovi; hiḍimbāyām—v lůně Hiḍimby; kālyām—v lůně Kālī; sarvagataḥ—Sarvagata; tataḥ—poté; sahadevāt—Sahadevovi; suhotram—Suhotru; tu—jistě; vijayā—Vijayā; asūta—porodila; pārvatī—dcera himálajského krále.

Sahadevovým synem byl Śrutakarmā, ó králi. Kromě toho Yudhiṣṭhira a jeho bratři počali syny i s jinými manželkami. Yudhiṣṭhirovi se z lůna Pauravī narodil syn jménem Devaka a Bhīmasena měl syna Ghaṭotkacu se svou ženou Hiḍimbou a Sarvagatu s Kālī. Sahadeva měl syna zvaného Suhotra se svou ženou Vijayou, dcerou krále hor.

« Previous Next »