No edit permissions for Čeština

SLOKA 39

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ

sahasrānīkaḥ—Sahasrānīka; tat-putraḥ—Śatānīkův syn; tataḥ—jeho (Sahasrānīky); ca—také; eva—vskutku; aśvamedhajaḥ—Aśvamedhaja; asīmakṛṣṇaḥ—Asīmakṛṣṇa; tasya—jeho (Aśvamedhaji); api—také; nemicakraḥ—Nemicakra; tu—jistě; tat-sutaḥ—jeho syn.

Synem Śatānīky bude Sahasrānīka a jeho syn se bude jmenovat Aśvamedhaja. Jemu se narodí Asīmakṛṣṇa, jehož synem bude Nemicakra.

« Previous Next »