No edit permissions for Korean

Text 39

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ

sahasrānīkaḥ — Sahasrānīka; tat-putraḥ — the son of Śatānīka; tataḥ — from him (Sahasrānīka); ca — also; eva — indeed; aśvamedhajaḥ — Aśvamedhaja; asīmakṛṣṇaḥ — Asīmakṛṣṇa; tasya — from him (Aśvamedhaja); api — also; nemicakraḥ — Nemicakra; tu — indeed; tat-sutaḥ — his son.

The son of Śatānīka will be Sahasrānīka, and from him will come the son named Aśvamedhaja. From Aśvamedhaja will come Asīmakṛṣṇa, and his son will be Nemicakra.

« Previous Next »