No edit permissions for Português

VERSO 39

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ

sahasrānīkaḥ — Sahasrānīka; tat-putraḥ — o filho de Śatānīka; ta­taḥ — dele (Sahasrānīka); ca — também; eva — na verdade; aśvamedhajaḥ — Aśvamedhaja; asīmakṛṣṇaḥ — Asīmakṛṣṇa; tasya — dele (Aśvamedhaja); api — também; nemicakraḥ — Nemicakra; tu — na verdade; tat-sutaḥ — seu filho.

O filho de Śatānīka será Sahasrānīka, e dele virá o filho chamado Aśvamedhaja. De Aśvamedhaja, virá Asīmakṛṣṇa, e seu filho será Nemicakra.

« Previous Next »