No edit permissions for Čeština

SLOKA 4-5

yo ’jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ

parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ’bhūt sudhanuṣaś
cyavano ’tha tataḥ kṛtī

yaḥ—který; ajamīḍha-sutaḥ—byl synem Ajamīḍhy; hi—jistě; anyaḥ — dalším; ṛkṣaḥ—Ṛkṣa; saṁvaraṇaḥ—Saṁvaraṇa; tataḥ—jemu (Ṛkṣovi); tapatyām—Tapatī; sūrya-kanyāyām—v lůně dcery boha Slunce; kurukṣetra-patiḥ—král Kurukṣetry; kuruḥ—narodil se Kuru; parīkṣiḥ sudhanuḥ jahnuḥ niṣadhaḥ ca—Parīkṣi, Sudhanu, Jahnu a Niṣadha; kuroḥ — Kurua; sutāḥ—synové; suhotraḥ—Suhotra; abhūt—narodil se; sudhanuṣaḥ—Sudhanuovi; cyavanaḥ—Cyavana; atha—Suhotrovi; tataḥ—jemu (Cyavanovi); kṛtī—syn jménem Kṛtī.

Další syn Ajamīḍhy se jmenoval Ṛkṣa. Ṛkṣovým synem byl Saṁvaraṇa, a tomu se z lůna jeho ženy Tapatī, dcery boha Slunce, narodil Kuru, král Kurukṣetry. Kuru měl čtyři syny, kteří se jmenovali Parīkṣi, Sudhanu, Jahnu a Niṣadha. Sudhanu zplodil Suhotru, Suhotra Cyavanu a Cyavanovi se narodil Kṛtī.

« Previous Next »