No edit permissions for Español

Texts 4-5

yo ’jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ

parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ’bhūt sudhanuṣaś
cyavano ’tha tataḥ kṛtī


yaḥ—quien; ajamīḍha-sutaḥ—fue hijo de Ajamīḍha; hi—en verdad; anyaḥ—otro; ṛkṣaḥ—Ṛkṣa; saṁvaraṇaḥ—Saṁvaraṇa; tataḥ—de él (de Ṛkṣa); tapatyām—Tapatī; sūrya-kanyāyām—en el vientre de la hija del dios del Sol; kurukṣetra-patiḥ—el rey de Kurukṣetra;kuruḥ—Kuru nació; parīkṣiḥ sudhanuḥ jahnuḥ niṣadhaḥ ca—Parīkṣi, Sudhanu, Jahnu y Niṣadha; kuroḥ—de Kuru; sutāḥ—los hijos;suhotraḥ—Suhotra; abhūt—nació; sudhanuṣaḥ—de Sudhanu; cyavanaḥ—Cyavana; atha—de Suhotra; tataḥ—de él (de Cyavana);kṛtī—un hijo llamado Kṛtī.


Otro hijo de Ajamīḍha fue Ṛkṣa. Ṛkṣa tuvo un hijo llamado Saṁvaraṇa. En el vientre de su esposa, Tapatī, la hija del dios del Sol, Saṁvaraṇa engendró a Kuru, el rey de Kurukṣetra. Kuru tuvo cuatro hijos: Parīkṣi, Sudhanu, Jahnu y Niṣadha. De Sudhanu nació Suhotra, y de Suhotra, Cyavana. De Cyavana nació Kṛtī.

« Previous Next »