No edit permissions for Português

VERSOS 4-5

yo ’jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ

parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ’bhūt sudhanuṣaś
cyavano ’tha tataḥ kṛtī

yaḥ — o qual; ajamīḍha-sutaḥ — foi um filho nascido de Ajamīḍha; hi — na verdade; anyaḥ — outro; ṛkṣaḥ — Ṛkṣa; saṁvaraṇaḥ — Saṁvaraṇa; tataḥ — dele (Ṛkṣa); tapatyām — Tapatī; sūrya-kanyāyām — no ventre da filha do deus do Sol; kurukṣetra-patiḥ — o rei de Kurukṣe­tra; kuruḥ — Kuru nasceu; parīkṣiḥ sudhanuḥ jahnuḥ niṣadhaḥ ca — Parīkṣi, Sudhanu, Jahnu e Niṣadha; kuroḥ — de Kuru; sutāḥ — os filhos; suhotraḥ — Suhotra; abhūt — nasceu; sudhanuṣaḥ — de Sudha­nu; cyavanaḥ — Cyavana; atha — de Suhotra; tataḥ — dele (Cyavana); kṛtī — um filho chamado Kṛtī.

Outro filho de Ajamīḍha era conhecido como Ṛkṣa. De Ṛkṣa, veio um filho chamado Saṁvaraṇa, e de Saṁvaraṇa, através do ventre de sua esposa, Tapatī, a filha do deus do Sol, veio Kuru, o rei de Kurukṣetra. Kuru teve quatro filhos – Parīkṣi, Sudhanu, Jahnu e Niṣadha. De Sudhanu, nasceu Suhotra, e de Suhotra, Cya­vana. De Cyavana, nasceu Kṛtī.

« Previous Next »