No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī pravil; anoḥ—Anua, čtvrtého ze čtyř synů Yayātiho; sabhānaraḥ—Sabhānara; cakṣuḥ—Cakṣu; pareṣṇuḥ—Pareṣṇu; ca—a; trayaḥ—tři; sutāḥ—synové; sabhānarāt—Sabhānary; kālanaraḥ—Kālanara; sṛñjayaḥ—Sṛñjaya; tat-sutaḥ—syn Kālanary; tataḥ—poté.

Śukadeva Gosvāmī řekl: Anu, čtvrtý syn Yayātiho, měl tři syny, zvané Sabhānara, Cakṣu a Pareṣṇu. Syn Sabhānary se jmenoval Kālanara a syn Kālanary se jmenoval Sṛñjaya.

« Previous Next »