No edit permissions for Korean

Text 1

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; anoḥ — of Anu, the fourth of the four sons of Yayāti; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — also; trayaḥ — three; sutāḥ — sons; sabhānarāt — from Sabhānara; kālanaraḥ — Kālanara; sṛñjayaḥ — Sṛñjaya; tat-sutaḥ — son of Kālanara; tataḥ — thereafter.

Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.

« Previous Next »