No edit permissions for Português

VERSO 1

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; anoḥ — de Anu, o último dos quatro filhos de Yayāti; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — também; trayaḥ — três; sutāḥ — filhos; sabhānarāt — de Sabhānara; kālanaraḥ — Kālanara; sṛñjayaḥ — Sṛñjaya; tat-sutaḥ — filho de Kālanara; tataḥ — em seguida.

Śukadeva Gosvāmī disse: Anu, o quarto filho de Yayāti, teve três filhos, chamados Sabhānara, Cakṣu e Pareṣṇu. Ó rei, de Sabhānara, veio um filho chamado Kālanara, e de Kālanara, veio um filho chamado Sṛñjaya.

« Previous Next »