No edit permissions for Čeština

SLOKA 14

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

yuyudhānaḥ—Yuyudhāna; sātyakiḥ—syn Satyaky; vai—jistě; jayaḥ — Jaya; tasya—jeho (Yuyudhāny); kuṇiḥ—Kuṇi; tataḥ—jemu (Jayovi); yugandharaḥ—Yugandhara; anamitrasya—Anamitrův syn; vṛṣṇiḥ—Vṛṣṇi; putraḥ—syn; aparaḥ—další; tataḥ—jeho.

Synem Satyaky byl Yuyudhāna, jehož syn se jmenoval Jaya. Jayovi se narodil syn jménem Kuṇi a Kuṇimu syn jménem Yugandhara. Dalším synem Anamitry byl Vṛṣṇi.

« Previous Next »