No edit permissions for Português

VERSO 14

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — o filho de Satyaka; vai — na verdade; jayaḥ — Jaya; tasya — dele (Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — dele (Jaya); yugandharaḥ — Yugandhara; anamitrasya — um filho de Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — um filho; aparaḥ — outro; tataḥ — dele.

O filho de Satyaka foi Yuyudhāna, cujo filho foi Jaya. De Jaya, veio um filho chamado Kuṇi, e de Kuṇi, um filho chamado Yugan­dhara. Outro filho de Anamitra foi Vṛṣṇi.

« Previous Next »