No edit permissions for Čeština

SLOKA 16-18

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ

śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api

devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

āsaṅgaḥ—Āsaṅga; sārameyaḥ—Sārameya; ca—také; mṛduraḥ—Mṛdura; mṛduvit—Mṛduvit; giriḥ—Giri; dharmavṛddhaḥ—Dharmavṛddha; sukarmā—Sukarmā; ca—také; kṣetropekṣaḥ—Kṣetropekṣa; arimardanaḥ—Arimardana; śatrughnaḥ—Śatrughna; gandhamādaḥ—Gandhamāda; ca—rovněž; pratibāhuḥ—Pratibāhu; ca—rovněž; dvādaśa—dvanáct; teṣām—jejich; svasā—sestra; sucārā—Sucārā; ākhyā—známá; dvau—dva; akrūra—Akrūry; sutau—synové; api—také; devavān—Devavān; upadevaḥ ca—a Upadeva; tathā—poté; citraratha-ātmajāḥ—synové Citrarathy; pṛthuḥ vidūratha—Pṛthu a Vidūratha; ādyāḥ—počínaje; ca—také; bahavaḥ—mnozí; vṛṣṇi-nandanāḥ—synové Vṛṣṇiho.

Jména těchto dvanácti synů jsou: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda a Pratibāhu. Tito bratři měli ještě sestru jménem Sucārā. Dva synové Akrūry se jmenovali Devavān a Upadeva. Citraratha měl mnoho synů v čele s Pṛthuem a Vidūrathou, a ti všichni patřili k dynastii Vṛṣṇiho.

« Previous Next »