No edit permissions for Korean

Texts 16-18

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ

śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api

devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — also; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — also; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — and; pratibāhuḥ — Pratibāhu; ca — and; dvādaśa — twelve; teṣām — of them; svasā — sister; sucārā — Sucārā; ākhyā — well known; dvau — two; akrūra — of Akrūra; sutau — sons; api — also; devavān — Devavān; upadevaḥ ca — and Upadeva; tathā — thereafter; citraratha-ātmajāḥ — the sons of Citraratha; pṛthuḥ vidūratha — Pṛthu and Vidūratha; ādyāḥ — beginning with; ca — also; bahavaḥ — many; vṛṣṇi-nandanāḥ — the sons of Vṛṣṇi.

The names of these twelve were Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda and Pratibāhu. These brothers also had a sister named Sucārā. From Akrūra came two sons, named Devavān and Upadeva. Citraratha had many sons, headed by Pṛthu and Vidūratha, all of whom were known as belonging to the dynasty of Vṛṣṇi.

« Previous Next »