No edit permissions for Português

VERSOS 16-18

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ

śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api

devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — também; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — também; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — e; pratibāhuḥ — Pratibāhu; ca — e; dvādaśa — doze; teṣām — deles; svasā — irmã; sucārā — Sucārā; ākhyā — famosos; dvau — dois; akrūra — de Akrūra; sutau — filhos; api — também; devavān — Devavān; upadevaḥ ca — e Upadeva; tathā — em seguida; citraratha-ātmajāḥ — os filhos de Citraratha; pṛthuḥ vidūratha — Pṛthu e Vidūratha; ādyāḥ — começando com; ca — também; bahavaḥ — muitos; vṛṣṇi-nandanāḥ — os filhos de Vṛṣṇi.

Os nomes desses doze eram Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda e Pratibāhu. Esses irmãos também tinham uma irmã chamada Sucārā. De Akrūra, vieram dois filhos, chamados Devavān e Upadeva. Citraratha teve muitos filhos, encabeçados por Pṛthu e Vidūratha, todos os quais eram conhecidos como pertencentes à di­nastia de Vṛṣṇi.

« Previous Next »