No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī řekl; māndhātuḥ—Māndhāty; putra-pravaraḥ—význačný syn; yaḥ—ten, který; ambarīṣaḥ—pod jménem Ambarīṣa; prakīrtitaḥ—známý; pitāmahena—svým dědem Yuvanāśvou; pravṛtaḥ—přijatý; yauvanāśvaḥ—pojmenovaný Yauvanāśva; tu — a; tat-sutaḥ—Ambarīṣův syn; hārītaḥ—jménem Hārīta; tasya—Yauvanāśvy; putraḥ—syn; abhūt—stali se; māndhātṛ—v dynastii Māndhāty; pravarāḥ—velmi důležitými; ime—oni všichni.

Śukadeva Gosvāmī řekl: Nejvýznačnějším ze synů Māndhāty byl ten, který je známý jako Ambarīṣa. Jeho děd Yuvanāśva ho přijal za svého syna. Ambarīṣův syn se jmenoval Yauvanāśva a jeho synem byl Hārīta. Ambarīṣa, Hārīta i Yauvanāśva byli velice důležitými členy Māndhātovy dynastie.

« Previous Next »