No edit permissions for Português

VERSO 1

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; māndhātuḥ — de Māndhātā; putra-pravaraḥ — o filho proeminente; yaḥ — aquele que; ambarīṣaḥ — chamado Ambarīṣa; prakīrtitaḥ — célebre; pitāmahena — por seu avô Yuvanāśva; pravṛtaḥ — aceito; yauvanāśvaḥ — chamado Yauvanāśva; tu — e; tat-sutaḥ — o filho de Ambarīṣa; hārītaḥ — chamado Hārīta; tasya — de Yauvanāśva; putraḥ — o filho; abhūt — tornaram-se; māndhātṛ — na dinastia de Māndhātā; pravarāḥ — muito proeminentes; ime — todos eles.

Śukadeva Gosvāmī disse: O mais proeminente entre os filhos de Māndhātā foi aquele célebre como Ambarīṣa. Ambarīṣa foi aceito como filho por seu avô Yuvanāśva. Ambarīṣa teve um filho chamado Yauvanāśva, e o filho de Yauvanāśva foi Hārīta. Na dinastia Māndhātā, Ambarīṣa, Hārīta e Yauvanāśva destacaram-se muito.

« Previous Next »