No edit permissions for Korean

Text 1

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; māndhātuḥ — of Māndhātā; putra-pravaraḥ — the prominent son; yaḥ — the one who; ambarīṣaḥ — by the name Ambarīṣa; prakīrtitaḥ — celebrated; pitāmahena — by his grandfather Yuvanāśva; pravṛtaḥ — accepted; yauvanāśvaḥ — named Yauvanāśva; tu — and; tat-sutaḥ — the son of Ambarīṣa; hārītaḥ — by the name Hārīta; tasya — of Yauvanāśva; putraḥ — the son; abhūt — became; māndhātṛ — in the dynasty of Māndhātā; pravarāḥ — most prominent; ime — all of them.

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa’s son was Yauvanāśva, and Yauvanāśva’s son was Hārīta. In Māndhātā’s dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.

« Previous Next »