No edit permissions for English

Text 124

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā

nityānanda — Lord Nityānanda Prabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; āgraha kariñā — showing great eagerness; nīlācale — to Jagannātha Purī; āilā — returned; mahāprabhuke — Śrī Caitanya Mahāprabhu; la-iñā — taking.

When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.

« Previous Next »