No edit permissions for Čeština

Text 124

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā

nityānanda – Pán Nityānanda Prabhu; sārvabhauma – Sārvabhauma Bhaṭṭācārya; āgraha kariñā – projevující velkou touhu; nīlācale – do Džagannáth Purí; āilā – vrátili se; mahāprabhuke – Śrī Caitanyu Mahāprabhua; la-iñā – beroucí.

Oddaní z Bengálska dorazili do Džagannáth Purí a Nityānanda Prabhu se Sārvabhaumou Bhaṭṭācāryou se všemožnĕ snažili přivést zpátky do Džagannáth Purí také Śrī Caitanyu Mahāprabhua.

« Previous Next »