No edit permissions for Español

Text 124

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā

nityānanda—el Señor Nityānanda Prabhu; sārvabhauma—Sārvabhauma Bhaṭṭācārya; āgraha kariñā—mostrar gran ansiedad; nīlācale—a Jagannātha Purī; āilā—de vuelta; mahāprabhuke—Śrī Caitanya Mahāprabhu; la-iñā—llevar.

Cuando los devotos de Bengala llegaron a Jagannātha Purī, Nityānanda Prabhu y Sārvabhauma Bhaṭṭācārya hicieron grandes esfuerzos por llevar a Śrī Caitanya Mahāprabhu de regreso a Jagannātha Purī.

« Previous Next »