No edit permissions for English

Text 215

stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā

stuti śuni’ — after hearing the prayers; mahāprabhu — Śrī Caitanya Mahāprabhu; nija — own; vāsā — to the residence; āilā — returned; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ācārya-dvāre — through Gopīnātha Ācārya; bhikṣā — luncheon; karāilā — induced to take.

After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.

« Previous Next »